पृष्ठम्:नारदसंहिता.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३. ( ३९) = प्रसव १ विभव २ शुक्ल ३ प्रमोद ४ प्रजापति ५ अंगिरा ६ श्रीमुख ७ भाव ८ युवा ९ धाता १० ईश्वर ११ ॥ ८ ॥ बहुधान्यः प्रमाथी च विक्रमो वृषसंज्ञकः । चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः ॥ ९॥ बहुधान्य १२ प्रमाथी १ ३ विक्रम १४ वृष १५ चित्रभानु १६ सुभानु १७ तारण १८ पार्थिव १९ व्यय २० ॥ ९ ॥ सर्वजित् सर्वधारी च विरोधी विकृतः खरः ॥ नंदनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥ १० ॥ सर्वजित्न २१ सर्वधारी २२ विरोधी २३ विकृत २४ खर२५ नंदन २६ विजय २७ जय २८ मन्मथ २९ दुर्मुख ३० ॥१०॥ हेमलंबो विलंबश्च विकारीशार्वरी प्लवः ॥ शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥ ११ ॥ हेमलंब ३१ विलंब ३२ विकारी ३ ३ शार्वरी ३४ प्लव ३१ शुभकृत् ३६ शोभन ३७ क्रोधी ३८ विश्वावसु ३९ पराभव ४ ७ ॥ ११ ॥ प्लवंगः कीलकः सौम्यः साधरणो विरोधकृत् । पारधावी प्रमादी च आनंदो राक्षसोनलः ॥ १२ ॥ प्लवंग ४१ कीलक ४२ सौम्य ४३ साधारण ४४ विरोधकृत ४५ पारिधावी ४६ प्रमादी ४७ आनंद ४८ राक्षस ४९ अनल ५० ॥ १२ ॥