पृष्ठम्:नारदसंहिता.pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४ ० ) नारदसंहिता । 8 पिंगलः कालयुक्तश्च सिद्धार्थी रौद्रदुर्मती ॥ दुन्दुभी रुधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः १३ ॥ पिंगल ५१ कालयुक्त ५२ सिद्धार्थी ५३ रौद्र ५४ दुर्मति ५५ दुंदुभीि ५६ रुधिरोद्गारी ५७ रक्ताक्षी ५८ क्रोधन ५९ क्षय ६० एसे ये ६० वर्ष हैं ।। १३ ।। युगं स्यात्पंचभिर्वर्षैर्युगानि द्वादशैव ते । तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः ॥ १४ ॥ पांचवर्षोका युग होता है फिर वे बारह युग होते हैं उन्होंके स्वामी क्रमसे विष्णु ३ बृहस्पति २ ॥ १४ ॥ पुरंदरो लोहितश्च त्वष्टहिर्बुध्न्यसंज्ञकः । पितरश्च ततो विश्वे शशीन्द्राग्नी भगोऽश्विनौ ॥ १४ ॥ युगस्य पंचवर्षेशा वीह्नीनेंद्वब्जजेश्वराः ॥ तेषां फलानि प्रोच्यन्ते वत्सराणां पृथक्पृथक् ॥ १६ ॥ इंद्र ३ भौम ४ त्वष्टा ५ अहिर्बुध्न्य ६ पितर ७ विश्वेदेवा ८ चंद्रमा ९ इंद्राग्नि १० भग ११ अश्विनीकुमार १२ ये बारह देवता कहे हैं। तहां एक युगके पांचवर्षेश कहेहैं । अग्नि १ सूर्य २ चंद्रमा ३ अह्म ४ शिव ५ ये पांच जानने ।। १५ ॥ १६ ॥ क्वचिहृद्धिः क्वचिद्धानिः क्वचिद्भितिः क्वचिद्गदः । तथापि मोदते लोकः प्रभवाब्दे विमत्सरः ॥ १७ ।। तिन साठ ६० संवत्सरोंके फल कहतेहैं । प्रभवनामक वर्ष में कहीं हानि हो कहीं वृद्धि हो कहीं भय हो कहीं रोग हो तो भी संपूर्ण प्रजा वैररहित होकर सुखी रहै ॥ १७ ।।