पृष्ठम्:नारदसंहिता.pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३ नारदसंहिता । A आहवे निहताः सर्वे भूपा रोगैस्तथा जनाः तथापि तत्र जीवंति रुधिरोद्भारिवत्सरे ॥ ७३ ॥ रुधिरोद्गारी नामक वर्षमें राजालोग युद्धमें मृत्युको प्राप्तहों और प्रजालोग बीमारीसे मरें कितेक लोग जीवते रहें ।। ७३ ॥ रक्ताक्षिवत्सरे सस्यवृद्धिर्वृष्टिरनुत्तमा॥ प्रेक्षते सर्वदान्योन्यंराजानो रक्तलोचनाः॥ ७४ ॥ रक्ताक्षी नामक वर्षमें खेतीकी वृद्धिको वर्षा बहुत अच्छी हो राजा लोग सदा आपसमें क्रूर दृष्टिसे वैरभाव करें ॥ ७४ ॥ क्रोधनाब्दे मध्यदृष्टिः पूर्वंसस्यं न तु क्वचित् । संपूर्णामितरत्सस्यं सर्वे क्रोधपरा जनाः ॥ ७६ ॥ क्रोधन नामक वर्षमें मध्यम वर्षाहो पहली खेती (सामणू) कहीं निपजे पिछली खेती अच्छी निपजे संपूर्ण जन क्रोधमें तत्पर रहै७५१ कार्पासगुडतैलेक्षुमधुसस्यविनाशनम् । क्षीयमाणाश्वपि नरः जीवंति क्षयवसरे ॥ ७६ ॥ इति श्रीनारदीयसंहितायां संवत्सरफलम् ॥ क्षय नामक वर्षमें कपास गुड तेल ईंख शहद खेती इन्होंन नाश हो क्षीण होते हुए मनुष्य जीवें ॥ ७६ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां संवत्सरफलं समाप्तम् । आद्यब्देशचमूनाथसस्यपानांबलाबलम् ॥ तत्कालग्रहचारं च सम्यग् ज्ञात्वा फलं वदेत् ॥ ७७ ॥ प्रथम वर्षेश, सेनापति सस्यपति इन्होंका बलावल विचारके तत्का- ल ग्रहोंका चार विचारके अच्छे प्रकारसे संवत्का फल कहै ॥ ७७ ॥