पृष्ठम्:नारदसंहिता.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(५४) नारदसंहिता । तिपर पूरा होता है सावनमास पूरे तीसदिनमें समाप्त होता है और नाक्षत्रमास चंद्रमाके नक्षत्रोंका क्रमसे होताहै मधु 1 माधव २ शुक्र-३ शुचि ४ नभ ५॥ ८१-८२ ॥ नभस्य इष ऊर्जश्च सहाख्यश्च सहस्यकः । तपः स्तपस्यः क्रमशश्चैत्रादीनां तु संज्ञकाः ॥ ८३ ॥ नभस्य, ६ इंष ७ ऊर्ज ८ सह ९ सहस्यक १० तपा ११ तपस्य १२ ये बारह चैत्र आदि महीनोंके नाम जानने ॥ ८३॥ यस्मिन्मासे पौर्णमासी येन धिष्ण्येन संयुता ॥ तन्नक्षत्राह्वयो मासः पौर्णमासी तथाह्वया ॥ ८४ ॥ जिस महीनेमें जिस नक्षत्रसे युक्त पौर्णमासी होय उसी नक्ष त्रके नामसे महीना होताहै और उसी नामसे पूर्णमासी होतीहै जैसे चित्रानक्षत्र होनेसे चैत्रमास चैत्री पौर्णमासी विशाखा होनेसे वैशा खमास वैशाखी पौर्णमासी इत्यादि ।। ८४ ।। तत्पक्षौ दैवपैत्राख्यौ शुक्लकृष्णं च तावुभौ । शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा ॥ ८५॥ इति श्रीनारदीयसंहितायां संवत्सराध्यायस्तृतीयः । तिसके शुक्ल और कृष्णसे दो पक्ष दैव पैत्रनामसे प्रसिद्ध हैं। शुभ अशुभ कर्ममें प्रशस्त कहे हैं अर्थात् शुक्ल पक्षमें शुभकर्म शुभ हैं ॥ ८५ ।। इति श्रीनारदसंहिताभाषाटीकायां संवत्सराध्यायस्तृतीयः ।। ३ ।। 8 = }