पृष्ठम्:नारदसंहिता.pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(५६) नारदसंहिता। विवाहमौंजीयात्राश्च सुरस्थापनभूषणम् ॥ गृहं पुष्यखिलं कर्म द्वितीयायां विधीयते ॥ ६ ॥ विवाह, मौंजीबंधन, यात्रा, देवस्थापन, आभूषण, घर प्रारंभ , संपूर्ण पुष्टिके कर्म, ये सब द्वितीया तिथि विषे करने चाहियें ॥ ६ ॥ मौंजी प्रतिष्ठाश्च शिल्पविद्या निखिलमंगलम् । पश्विभोष्ट्रांबुयानोक्तं तृतीयायां विभूषणम् ॥ ७ ॥ मौंजीबंधन, प्रतिष्ठा, शिल्पविद्या, संपूर्ण मंगलकार्य, पशु, हाथी, ऊंट इनका खरीदना जलमें गमन करना ये कर्म तृतीया तिथि विषे करने शुभ हैं । ७॥ । अथर्वविद्याशस्त्राग्निबंधनोच्चाटनादिकम् । मारणाद्यखिलं कर्म रिक्तास्वेव विधीयते ॥ ८ ॥ अथर्व विद्या अर्थात् गायन तथा मंत्रादि विद्या शस्त्र विद्या अग्नि बंधन उच्चाटन मारणआदि कर्म रिक्तता ४-९।१४ तिथियोंमें करने चाहियें ॥ ८ ॥ यानोपनयनोद्वाहग्रहशांतिकपौष्टिकम् ॥ चरस्थिराखिलं कर्म पंचम्यां मंगलोत्सवम् ॥ ९ ॥ सवारी करना, उपनयनकर्म, विवाह, ग्रहशांति, पौष्टिक कर्म, चर स्थिर मंगरोत्सव, येकाम पंचमी तिथिमें करने चाहियें ॥ ९ ।। पशुवास्तुमहीसेवापण्यांबुक्रयाविक्रये॥ भूषणं व्यवहारादि कर्म षष्टयां विधीयते ॥ १९ ॥ पशुकर्म, वास्तुकर्म, पृथ्वीके कामसेवाकर्म,दूकान, जल, खरी दनावेचना,आभूषणव्यवहार ये कर्म षष्ठी तिथिमें करने चाहियें - ।