पृष्ठम्:नारदसंहिता.pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषटक्रिस ०-अ० ४. (५७) . यानस्थापनवाहादि राजसेवादि कर्म यत् ॥ विवाहवास्तुभूषाद्यं सप्तम्यां चोपनायनम् ॥ ११ ॥ गमन, स्थापन, वाहन, राजसेवा आदिकर्म, विवाह, वास्तु, आभूषण, उपनयनकर्म ये सप्तमीमें करने चाहिये ।। ११ ।। कृषिवाणिज्यधान्याश्मलोहसंग्रामभूषणम् ॥ शिवस्थापनखाताम्बुकर्माष्टम्यां विधीयते ॥ १२ ॥ खेती वणिज धान्य पत्थर लोहा संग्राम आभूषण शिवस्थापन खोदनेका काम जलकर्म ये अष्टमी विषे करने चाहियें ।। १२ ।। प्रासादस्थापनं यानमुद्वाहो व्रतबंधनम् ॥ शल्पृिष्टयादिकं कर्म दशम्यांतु प्रशस्यते ॥ १३॥ देवमंदिरकी पूजा गमन विवाह व्रतबंधन शांतिपुष्टि आदिकर्म ये दशमीविषे करने श्रेष्ठ हैं ।। १३ ।। व्रतोपवासवैवादकृषिवाणिज्यभूषणम् ॥ शिल्पनृत्यं गृहं कर्म एकादश्यां विचित्रकम् ॥ १४ ॥ व्रत उपवास विवाह खेती वणिज आभूषण शिल्पकर्म नृत्य गृह कर्म विचित्रकर्म ये एकादशीतिथिमें करने चाहिये ।। १४ ।। चरस्थिराखिलं कर्म दानशांतिकपौष्टिकम् ॥ यात्रान्नग्रहणं त्यक्त्वा द्वादश्यां निखिलं हितम् ॥ १९ ॥ चर स्थिर सम्पूर्ण कर्म, दानशांति पैौष्टिककर्म यात्रा अन्नसंग्रह इनकर्मोके बिना अन्यकर्म द्वादशी तिथिमें करने शुभ हैं १५ ।। अग्न्याधानं प्रतिष्ठा च विवाहव्रतबंधनम् ॥ निखिलं मंगलं यानं त्रयोदश्यां प्रशस्यते ॥ १६ ॥