पृष्ठम्:नारदसंहिता.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास -अ० ४. (५९) अमावास्या च नवमी त्यक्त्वा विषमसंज्ञिकाः । तिथयस्ताः प्रसस्ताः स्युर्मध्यमा प्रतिपत्तथा ॥ २२ ॥ फिर अमावस्या नवमीको त्यागकर ये विषमसंज्ञक तिथि भी शुभदायक कही हैं और प्रतिपदा तिथि मध्यम है ।। २२ ॥ दर्शेषष्ठयां प्रतिपदि द्वादश्यां प्रतिपर्वसु । नवम्यां च न कुर्वीत कदाचिदंतधावनम् ॥ २३ ॥ अमावस्या षष्टी प्रतिपदा द्वादशी पूर्णमासी इनमें कभी दांतून नहीं करनी चाहिये ।। २३ ॥ षष्ठयां तैलं तथाष्टम्यां मांसं क्षौरं तथा कलौ। पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् ॥ २५ ॥ षष्ठीमें तेल अष्टमीविषे मांस चतुर्दशी विषे क्षौर पूर्णमासी । वा अमावस्या विषे स्त्रीरमण वर्जदेना चाहिये ॥ २४ ॥ व्यतीपाते च संक्रांतौ एकादश्यां च पर्वसु । अर्कभौमदिने षष्ठयां नाभ्यंगं च न वैधृतौ ॥ २९॥ व्यतीपात, संक्रान्ति, एकादशी, पूर्णमासी, अमावस्या, रविवार मंगल, षष्ठी, वैधृतियोग इन विषे तैल उबटना आदिकी मालिश नहीं करना ॥ २५ ॥ यः करोति दशम्यां च स्नानमामलकैः सह । पुत्रहानिर्भवेत्तस्य त्रयोदश्यां धनक्षयः ॥ २६॥ दशमीके दिन जो आवलोंसे स्नान करता है उसके पुत्रकी हानि होती है और त्रयोदशी विषे करे तो धनका क्षय हो॥२६॥