पृष्ठम्:नारदसंहिता.pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० ४. ( ६१ ) भाद्रपद कृष्ण त्रयोदशी कलियुगादि तिथि कही है । और कार्त्तिक शुक्ल द्वादशी आश्विन शुक्ल नवमी ।। ३१ ॥ चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता ॥ एकादशी सिता पौषेष्याषाढे दशमी सिता ॥ ३२ ॥ चैत्र शुक्ला तृतीया भाद्रपद शुक्ला तृतीया, पौष शुक्ल एकादशी आषाढ शुक्ला दशमी ।। ३२ ।। माघे च सप्तमी शुद्धा नभस्येप्यसिताष्टमी । श्रावणे मास्यमावास्या फाल्गुने मासि पूर्णिमा ॥३३॥ माघ शुक्ला सप्तमी, भाद्रपद कृष्णा अष्टमी, श्रावणकी अमावस्या, फाल्गुनकी पूर्णिमा ।। ३३ ॥ आषाढे कार्तिके मासि चैत्रे ज्येष्ठे च पूर्णिमा । मन्वादयः स्नानदानश्राद्धेष्वानंत्यपुण्यदा ॥ ३४ ॥ आषाढकी पूर्णीमा और कार्तिक, चैत्र, ज्येष्ठ इन्होंकी पूर्णमा ये मन्वादिक तिथि कहीहैं नान दान श्राद्ध इन कर्मोंमें अनंत फल दायक हैं ।। ३४ ।। भाद्रकृष्णे त्रयोदश्यां मघास्विंदुः करे रविः । गजच्छाया तदा ज्ञेया श्राद्धेत्यंतफलप्रदा ॥ ३८॥ भाद्रपद कृष्ण त्रयोदशी विषे मघा नक्षत्रपर चन्द्रमा हो औ हस्तपर सूर्य होय तो गजच्छाया योग कहा है श्राद्धमें अत्यंत फल दायक हैं ।। ३५ ।। एकस्मिन्वासरे तिस्रस्तिथयः स्युः क्षयातिथिः ॥ तिथिर्वारत्रयेष्वेका त्वधिकात्यंतनिंदिता ॥ ३६ ॥