पृष्ठम्:नारदसंहिता.pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषीटीकास०-अ० ६. ( ७३ ) वस्त्रभूषणवाणिज्यवस्तुधान्यादिसंग्रहः । इंद्राग्निभे नृत्यगीतशिल्पलोहाश्मलेखनम् ।। १८॥ वस्त्र आभूषण वणिज वस्तु व धान्य आदिक संग्रह, नृत्य गीत शिल्पकर्म लोहा पत्थर लिखना ये कर्म विशाखा नक्षत्रमें करने शुभ हैं ।। १८ ।। प्रवेशस्थापनेद्वाहव्रतबंधाष्टमंगलाः ॥ वास्तुभूषणवस्राश्वा मैत्रभे संधिविग्रहः ।। १९॥ प्रवेश प्रतिष्ठा विवाह व्रतबन्ध अष्ट प्रकारके मंगल, वास्तुकर्म, आभूषण वस्र अश्व संधि विग्रह ये कार्यं अनुराधा नक्षत्रमें करने शुभ है ॥ १९ ।। क्षौरास्त्रशास्त्रवाणिज्यगोमहिष्यंबुकर्म यत् ॥ इंद्रभे गीतवादित्रशिल्पलोहाश्मलेखनम् ॥ २० ॥ क्षौरकर्म, अस्त्रकर्म, शस्त्रकर्म, वणिज, गौ, महिषी, जल, गीत, बाज़ा, शिल्पलोहा, पत्थर, लिखना, ये कर्म ज्येष्ठा नक्षत्रमें करने शुभहैं ॥ २० ॥ विवाहकृषिवाणिज्यदारुणाहवभेषजम् ॥ नैर्ऋते नृत्यशिल्पास्त्रशस्त्रलोहश्मलेखनम् ॥ २१ ॥ विवाहखेती, वणिज, दारुण, युद्ध, औषध, नृत्य, शिल्प अस्त्र, शस्त्र, लोहा, पत्थर, लिखना ये कर्म मूल नक्षत्रमें करने शुभहैं ॥ २१ ॥ प्रतिष्ठाक्षौरसीमंतयानोपनयनौषधम् ॥ पुराणे स्तु गृहारंभो विष्णुभे च समीरितम् ॥ २२ ॥