पृष्ठम्:नारदसंहिता.pdf/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥ अथ नारदसंहिता भाषाटीकासहिता । अणोरणुतरः साक्षादीश्वरो महतो महान् । आत्मा गुहायां निहितो जंतोर्जयत्यतीन्द्रियः ॥ १ ॥ सूक्ष्मसेभी अत्यन्त सूक्ष्म और महानसे भी अत्यन्त महान् ऐसे परमात्मा जो कि अतीन्द्रिय याने किसी चक्षु आदि इंद्रियसे भी ग्रहण नहीं किये जाते हैं वे साक्षात् परमेश्वर जीवके अंतःकरणमें उत्कर्षतासे वर्तते हैं ॥ १ ॥ ब्रह्मचार्योवसिष्ठोऽत्रिर्मनुः पौलस्त्यलोमशौ । मरीचिरंगिरा व्यासो नारदः शौनको भृगुः ॥ २ ॥ बलाजी, आचार्यवसिष्ठ, अत्रि, मनु, पैलस्त्य, लोमश, मरीचि, अंगिरा, वेदव्यास, नारद, शौनक, भृगु ॥ २ ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः ॥ अष्टादशैते गंभीरा ज्योतिःशास्त्रप्रवर्तकाः ॥ ३ ॥ च्यवन, यवनाचार्य, गर्ग, कश्यप, पराशर, ये अठार हूं गंभीर ज्योतिःशास्रको प्रवर्त करनेवाले भये हैं ॥ ३ ॥ सिद्धांतसंहिता होरा रूपं स्कंधत्रयात्मकम् । वेदस्य निर्मलं चक्षुर्ज्योतिःशास्रमननत्तमम् ॥ ३ ॥