पृष्ठम्:नारदसंहिता.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(७४ ) नारदसंहिता । पुरहर्म्यगृहारामवारणध्वजकर्म च ॥ प्रासादभित्तिकोद्यानप्राकाराचैव मण्डपम्॥ ३२ ॥ । इन नक्षत्रोंमें शहर,हवेली, घर, बगीचा, हाथी, ध्वजा, इन्होंके कार्ये, देवमंदिर, दीवालबाग, कोटमंडप ये कार्य शुभ हैं।३२॥ इति ऊर्ध्वमुखानि ॥ स्थिरं रोहिण्युत्तराभं क्षिप्रं सूर्यश्खिपुष्यभम्॥ साधारणं द्विदैवत्यं वह्निभं चरसंज्ञितम् ॥ ३३ ॥ रोहिणी तीनों उत्तरा ये स्थिर संज्ञक नक्षत्र हैं हस्त, अश्विनी पुष्य ये क्षिप्रसंज्ञक हैं विशाखा, भरणी, कृत्तिका ये साधारण संज्ञक नक्षत्र हैं ॥ ३३ ॥ वस्वादित्यंवुपस्वातिविष्णुभं मृदुसंज्ञितम् । चित्रांत्यमित्रशशिभमुग्रं पूर्वामघांतकम् ॥ मूलेंद्रार्द्रभं तीक्ष्णं स्वनामसदृशं फलम् ॥ ३४ ॥ धनिष्ठा, पुनर्वसु,शतभिषा, स्वाती, श्रवण ये नक्षत्र चरसंज्ञक हैं और चित्र रेवती, अनुराधा मृगशिर ये मृदुसंज्ञक हैं । मूळ ज्येष्ठ आश्लेषा आंद्रा ये तीक्ष्णसंज्ञक नक्षत्र ये अपने नामके सदृश फल देनेवाले हैं । ये संज्ञा मुहूर्त देखनेमें काम आती हैं ॥ ३४ ॥ चित्रादित्याश्विविष्ण्वंत्यरविमित्रवसूडुषु ।। स मृगेषु च बालानां कर्णवेधक्रिया हिता ॥ ३८ ॥ दर्स्त्रेंद्वदिताितिष्येषु करादित्रितये तथा ॥ गजकर्माखिलं यत्तद्विधेयं स्थिरभेषु च ॥ ३६॥