पृष्ठम्:नारदसंहिता.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(७८ ) नारदसंहिता । परार्धयुंजि क्रमशः संप्रीतिर्दपतेर्मिथः॥४८॥ इतियुंजा । ये नक्षत्र वरकन्याके विचारने चाहियें जो एक युंजा होय तो स्त्रीपुरुषोंकी आपसमें प्रीति रहै ॥४८॥ इतियुंजा । अथ चंद्रोदयविचारः जघन्यास्तोयमार्द्राहिपावनांतकतारकाः॥ धुवादितिद्विदैवत्यो बृहत्ताराः पराः समाः ॥ ४९ ॥ शतभिषा, आर्द्र, आश्लेषा,स्वाति, रेवती ये जघन्यसंज्ञकतारे हैं और ध्रुवसंज्ञक नक्षत्र तथा पुनर्वसु, विशाखा ये बृहत् संज्ञक तारे हैं अन्य सम कहे हैं ॥ ४९ ।। क्रमादभ्युदिते चंद्रे त्वनर्धार्घसमानि च ॥ अश्व्यग्नींदुभ नैर्ऋत्यभाग्यभत्वाष्ट्रत्युत्तराः॥ ५० ॥ तह क्रमसे अर्थात् जघन्यसंज्ञक नक्षत्रोंमें चंद्रमा उदय होय तो अन्नादिकका भाव मॅहिगा रहै बृहत संज्ञक नक्षत्रमें उदय होय तो सस्ता भाव होय सम नक्षत्रोंमें समानभाव जानना । अश्विनी कृत्तिका मृगशिर, मूल, पूर्वफाल्गुनी चित्रा तीनों उत्तरा ।। ५०।। अथ राजयात्र पितृद्विदैवताख्यातास्ताराःस्युः कुलसंज्ञकाः॥ धातृज्येष्ठाऽदितिस्वाती पैौष्णार्कहरिदेवताः ॥ ५१ ॥ अजपांतकभौजंगताराश्चोपकुलाह्वयाः ॥ शेषाः कुलकुलास्तारास्तासां मध्ये कुलोडुषु ॥ ५२ ॥