पृष्ठम्:नारदसंहिता.pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ०६. (७९) गम्यते यदि भूपालैः पराजयमवाप्यते ॥ भेषूपकुलसंज्ञेषु जयं प्राप्नोति धूमिपः ॥ ९३ ॥ संधिर्भवेत्तयोः साम्यं तदा कुलकुलोडुषु ॥ अर्कार्किभौमवारे चेद्भद्राया विषमांघ्रिभे ॥ ९ ॥ मघा,विशाखा ये कुलसंज्ञक तारा हैंरोहिणी' ज्येष्ठा, पुनर्वसु, स्वा ति, रेवती,हस्त,श्रवण,पूर्वाभाद्रपद भरणी आश्लेषा ये उपकुलसंज्ञक नक्षत्र हैं तिनके मध्यमें कुलसंज्ञक नक्षत्रविषे राजालोग युद्धके वास्ते गमन करें तो पराजय(हार)होतीहै और उपकुलज्ञक नक्षत्रों में जय ( जीत ) होती है । कुलाकुल नक्षत्रोंमें गमन करे तो दो नों राजा समान रहैं आपसमें मिलाप रहै ।। इतिराजयात्रा, ॥ रवि, शनि, भौमधारविषे विषमांघ्रि नक्षत्रविषे ॥ ५१ ॥ ५२ ॥ ॥ ५३ ॥ ५४।। त्रिपुष्करे त्रिगुणदं द्विगुणं यमलांघ्रिभम् । दद्यात्तदोषनाशाय गोत्रयं मूल्यमेव वा ॥ ६८ त्रिपुष्करयोगका तिगुना फल है और यमलांघ्रियोग दुगुना दोषकी शांतिके वास्ते तीन गौओंका दान करे ॥ ५५॥ त्रिपुष्करे द्वयं दद्यान्न दोषो ऋक्षमात्रतः ॥ पुष्यः परकृतं हंतुं शक्तोऽनिष्टं च यत्कृतम् ॥ ४६॥ दोषं परो न शक्तस्तु चंदेष्यष्टमगेपि वा । क्रूरो विधुयुतो वापि पुष्यो यदि बलान्वितः॥ ९७ विना शनिग्रहं सर्वमंगलेष्विष्टदः सदा ॥ ९८॥