पृष्ठम्:नारदसंहिता.pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० ६. (८१ ) वेद ४ वेदा ४ ग्नि ३ वह्नय ३ ब्धि ४ शत १०० द्वि २ द्वि २ रदाः ३२ क्रमात् ॥ तारासंख्यास्तु विज्ञेया दस्रादीनां पृथक्पृथक् ॥ ६० ॥ या दृश्यते दीप्ततारा भगणे योगतारका ॥ ६१ ॥ पूर्वाषाढके ४ उत्तराषाढके ४ अभिजित्के ३ श्रवण ० ३ धनिष्ठा० ४ शतभिषा ० १०० पूर्वाभाद्रपदाके २ तारे उत्तरा भाद्रपदाके २ रेवतीके ३२ तारे हैं ऐसे अश्विनी आदि नक्षत्रोंके अलग २ तारे आकाशमें जानने चाहियें शिशुमार चक्रमें जो प्रकाशमान तारा दीखते हैं वे योग तारा कहे हैं ।। ६० ॥ ६१ ॥ इति तारासंख्य ॥ वृषवृक्षेऽश्विभार्याम्यधिष्ण्यात्पुरूषकस्ततः॥ उदुंबरो ह्यग्निधिष्ण्या द्रोहिण्या जंबुकस्तरुः ।| ६२ ॥ आश्विनी नक्षत्रसे बांसा उत्पन्न हुआ है, भरणी नक्षत्रसे फालसा और कृत्तिकासे गूलर, रोहिणीसे जामन वृक्ष उत्पन्न हुआ ॥ ६२ ॥ इंदुभात्खदिरो जातः कूलिवृक्षश्च रौद्रभात् ॥ संभूतो दितिभाद्वंशः पिप्पलः पुष्यसंभवः ॥ ६३ ॥ मृगशिर नक्षत्रसे खैर उत्पन्न भया, आर्द्रासे बहेडाका वृक्ष उत्पन्न भयाहैपुनर्वसुसे बांस उत्पन्न भया, पुष्यसे पीपल उत्पन्न भया है ॥ ६३ ॥