पृष्ठम्:नारदसंहिता.pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(८२ ) नारदसंहिता । सर्पधिष्ण्यान्नागवृक्षे वटः पितृभसंभवः ॥ पालशो भाग्यजातश्च प्लक्षश्चर्यमसंभवः ॥ ६४ ॥ आश्लेषासे नाग वृक्ष (गंगेरन) उत्पन्न भई है,मघासे बड उत्पन्न भया, पूर्वीफाल्गुनीसे ढाक, उत्तराफाल्गुनी पिलखन ॥ ६४ ॥ अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाऽसंभवः ॥ स्वत्यृक्षादर्जुनो वृक्ष द्विदैवात्पाहिकस्ततः॥ ६५ ॥ हस्तसे रिंठडा वृक्षचित्रासे नारियल वृक्ष, स्वातिसे अर्जुन वृक्ष विशाखासे पाहवृक्ष ॥ ६५ ॥ मित्रभाद्वकुलो जातो विष्टिः पौरंदरर्क्षजः॥ सर्जवृक्ष मूलभाच्च बंजुलो वारिधिष्ण्यजः ॥ ६६ ॥ पनसो विश्वभाज्जातो ह्यर्कवृक्षस्तु विष्णुभात् ॥ वमुधिष्ण्याच्छमी जाता कदंबो वारुणर्क्षजः ॥ ६७ ॥ अजैकपाच्चूतवृक्षोऽहिर्बुन्ध्यपिचुमंदकः ॥ मधुवृक्षः पौष्णधिष्ण्यादेवं वृशं प्रपूजयेत् ॥ ६८ ॥ अरेियोनिभवो वृक्षे पीडनीयः प्रयत्नतः ॥ ६९ ॥ इति श्रीनारदीयसंहितायां नक्षत्रफलाध्यायः षष्ठः ॥६॥ अनुराधासे बकुला, ज्येष्ठासे देवदारु वृक्ष उत्पन्न भया है, मूलसे रालका वृक्ष, पूर्वाषाढासे जलवेत उत्पन्न भया, उत्तरषाढासे फालसा उत्पन्न भया, श्रवणसे आक उत्पन्न भया, धनिष्ठासे जाँट उत्पन्न भया, शतभिषासे कदंब, पूर्वाभाद्रपदासे आम्रवृक्ष, उत्तरा भाद्रपदासे नींव | व, रेवतीसे महुवा वृक्ष उत्पन्न भया है इस प्रकार इन नक्षत्रोंकी