पृष्ठम्:नारदसंहिता.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ७. ( ८३ ) शांतिके वास्ते इन वृक्षका पूजन करना चाहिये और इन नक्षत्रोंका शत्रु संज्ञक योनिवाला जो नक्षत्र हो उस नक्षत्रके वृक्षको पीडित करै ॥ ६६ ॥ ६७ । ६८ ।। ६९ ॥ इति श्रीनारदसंहिताभाषाटीकायां नक्षत्रफलाध्यायः षष्ठः ।। ६ ॥ योगेशा यमविष्ण्विंदुधातृजीवनिशाकराः ॥ इंद्रतोयाहिवह्नयर्कमरुद्रुद्रतोयपाः ॥ १ ॥ अव योगोंके स्वामी कहतेहैं धर्मराज १ विष्णु २ चंद्रमा ३ ब्रह्मा ४ बृहस्पति ५ चंद्रमा ६ इंद्र ७ जल ८ सर्प ९ अग्नि १० सूर्य ११ भूमि १२ वायु १३ शिव १४ वरुण १५ ॥ १ ॥ गणेशरुद्धनदास्त्वष्टृमित्रषडाननाः । सावित्री कमला गौरी नासत्यौ पितरोऽदितिः ॥ २ ॥ गणेश१६ रुद्र १७ कुबेर १८ त्वष्टा १९ मित्र २० स्वामिका र्तिक २१ सावित्री २२ लक्ष्मी २३ गौरी २४ अश्विनीकुमार २५ पितर २६अदिति २७ ऐसे ये २७ देवता विष्कंभ आदि योगोंने स्वामी कहे हैं ॥ २ ॥ सवैधृतौ व्यतीपातो महापातावुभौ सदा ॥ परिघस्य तु पूर्वार्धे सर्वकार्येषु गर्हितम् ॥३॥ विष्कंभवज्रयोस्तिस्रः षट्कं, गंडातिगंडयोः ॥ व्याघाते नव शूले तु पंचनाड्यस्तु गर्हिताः ॥४॥ और वैधृत व्यतीपात ये दोनों महापात हैं संपूर्ण त्याज्य हैं। परिघ योगका पर्वाद्ध त्याज्यहैं सबकामोंमें निंदित है विष्कंभ, वज्र,