पृष्ठम्:नारदसंहिता.pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ८. (८५) अथ करणेशफलम्। इंद्रः प्रजापतिर्मित्रश्चार्यभूर्हरि प्रिया । कीनाशः कलिरुक्षाख्यौ तिथ्यर्धे शाख्यहिर्मरुत् ॥ १ ॥ इंद्र, प्रजापति, मित्र,अर्यमा, भूमि, लक्ष्मी, कीनाश, कलि, वृषभ, सर्प, वायु ये देवतां क्रमसे बबादिकरणोंके स्वामी कहे हैं ।। १ ।। ववादिवणिगंतानि शुभानि करणानि षट्। परीता विपरीता वा विष्टिर्नेष्टा तु मंगले ॥ २ ॥ बवआदि वणिजपर्यंत छह करण तो शुभ हैं और विष्टि अर्थात अद्राकी सब घडी सर्वदा अशुद्ध हैं मंगल कार्यंमें वर्जदेनी- चाहियें ॥ २ ॥ अथ भद्राया अन्यप्रकारः । मुखे पंचगले का वक्षस्येकादश स्मृताः । नाभौ चतस्रः कट्यां तु तिस्रः पुच्छाख्यनाडिकाः॥ ३॥ भद्राकी प्रथम पांच घडी मुखपर रखनी फिर १ घड़ी गलापर, फिर छातीपरग्यारह बडी, नातिपर चार, कटिपर तीन, पूँछपर तीन घडी ॥ ३॥ कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता ॥ कल्यामुद्गमनं नाभौ च्युतिः पुच्छे ध्रुवो जयः ॥ स्थिरााण मध्यमान्येषां नेष्टौ नागचतुष्पदौ ॥ ४ ॥ इतिश्रीनारदीयसंहितायां करणाध्यायोऽष्टमः ॥ ८॥