पृष्ठम्:नारदसंहिता.pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(८६) नारदसंहिता । मुखकी घाडियोंमें कार्यकी हानि, गलापर मृत्यु, छातीपर दरिद्रता, कटिपर भ्रमण, नाभिपर हानि, पूंछपरकी घटियोंमें कार्यकी सिद्धि होती है । इन्हेंके बीचमें स्थिरसंज्ञक करण मध्यम है और नाग चतुष्पद ये दो अशुभहैं ।। ४ ॥ ॐति श्रीनारदीयसंहिताभाषाटीकायां करणाध्यायोऽष्टमः ॥८॥ अथ शुभाशुभमुहूर्ताः। दिवा मुहूर्ता रुद्राहिर्मित्रपित्र्यवसूदकम् ॥ विष्वे विधातृब्रह्मेन्द्र इन्द्राग्ननिर्ऋतितोयपाः ॥ १ ॥ रुद्र १ सर्प २ मित्र ३ पितरः वसु ५ उदक ६ विश्वेदेवा ७ अभिजित् ८ ब्रह्म ९ इंद्र १० इंद्राग्नी ११ राक्षस १२ वरुण १३ ॥ १ ॥ अर्यमा भगसंज्ञश्च विज्ञेया दश पंच च। ईशाजपादहिर्बुन्ध्याः पूषाश्वियमवह्नयः ॥ २ ॥ धातूचंद्रादितिज्याख्यविष्ण्वर्कवाष्ट्रवायवः ॥ अह्नः पंचदशो भागस्तथा रात्रिप्रमाणतः ॥ ३॥ मुहूर्तमानं द्वे नाड्यौ कथिते गणकोत्तमैः । अथाशुभमुहूर्त्तानि वारादिक्रमशो यथा ॥ ४ ॥ अर्यमा १४ भग १५ ये दिवमुहूर्ते हैं अर्थात् दिनमें दोदो घडी प्रमाणतक यथाक्रमसे रुद्रआदिनामक ये १५ मुहूर्ते रहते हैं अपने रामसदृश फल जानना और शिव १ अजपान २ अहिर्बुध्न्य ३