पृष्ठम्:नारदसंहिता.pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(८८ ) नारदसहृता । जिस नक्षत्रपर सूर्य हो उस नक्षत्रसे चंद्रमाका नक्षत्र अर्थात् वर्त मान नक्षत्र ४ -- ९- ६-१०-१३- २0 इन संख्याओंपर हो तो रवियोग होते हें वे दोषोंके समूहोंको नष्टकरतेहैं, अर्थात् शुभदायक योग जानने ।। ७ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां मुहूर्त्याध्यायो नवमः ॥ ९ ॥ भृकपां सूर्यभात्सप्तमर्क्षे विद्युच्च पंचमे ॥ शूलोष्टमेऽब्धिदिग्भे तु शनिरष्टादशे तथा ॥ १॥ केतुः पंचदशे दंड उल्का एकोनविंशतिः । मोहनिर्घातकंपाश्च कुलिशे परिवेषणम् ॥ २ ॥ विज्ञेयमेकविंशर्क्षादारभ्य च यथाक्रमम् । चंद्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् ॥ ३ ॥ सूर्यके नक्षत्रसे ( वर्त्तमाननक्षत्र ) सातवां होय तो भूकंप योग होतौहै, पांचवां विद्युत् आठवां शलभ, चौदहवां शनि, अठारहवा नक्षत्र होय तो केतुसंज्ञक योग, पंद्रहवां नक्षत्र होय तो दंड, १९ हो तो उल्का २१-२२-२३-२४-२५-ये होवें तो यथाक्र- मसे मोह, निर्घात, कंप, वज, परिवेषण, ये योग होते हैं ये नक्षत्र चंद्रमाके देखे जाते हैं अर्थात् सूर्य के नक्षत्रसे चंद्रमाका नक्षत्र गिनलेना चाहिये ॥ १ ॥ २ ॥ ३ ॥ अथ क्रकचयोगः। क्रकचं हि प्रवक्ष्यामि योगं शास्त्रानुसम्मतम् । निंंदितं सर्वकार्येषु तस्मिनैवाचरेच्छुभम् ॥ ४ ॥ 9A