पृष्ठम्:नारदसंहिता.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० १०. (८९) अब सब कामोंमें निंदित शाखोक्त क्रकचनामक योगको कहतेहैं तिसमें कुछ भी शुभकर्म नहीं करना चाहिये ॥ ४ ॥ त्रयोदशस्युर्मिलने संख्यया तिथिवारयोः ॥ क्रकचो नाम योगोयं मंगलेष्वतिगर्हितः ॥ ५॥ तिथि और बारके मिलनेसे तेरह १३ संख्या होजाय तब क्रकच योग होताहै जैसे रविवार १ को १२। सोमवार२को ११ मंगलको दशमी, बुधको नवमी, गुरुको ८,शुक्रको ७, शनिको छठ इनके योगमें क्रकच योग होता है यह शुभकर्मोंमें अति निंदित है ॥ ५ ॥ सप्तम्यामर्कवारश्चेत्प्रतिपत्सौम्यवासरे ॥ संवर्तयोगो विज्ञेयः शुभकर्मविनाशकृत् ॥ ६॥ इति श्रीनारदीयसंहितायांसंवर्त्तकयोगः ॥ सप्तमी तिथिको रविवार हो और प्रतिपदाको बुधवार होय तब संवर्द्धक योग होताहै यह योग शुभ कर्मको नष्टकरताहै । ६ ।। इति श्रीनारदीय ० भाषा० संवर्त्तकयोगः । आनंदः कालदंडधधूम्रधातृसुधाकराः ॥ ध्वांक्षध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः ॥ ७ ॥ मित्रमानसपद्माख्यलुंबकोत्पातमृत्यवः ॥ काणःसिद्धिः शुभाभृतमुसलांतककुंजराः ॥८॥ राक्षसाख्यः चरस्थैर्यवर्धमानाः क्रमादमी । योगाः स्वसंज्ञफलदा अष्टाविंशतिसंख्यकाः ॥ ९ ॥