पृष्ठम्:नारदसंहिता.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

- (९० ) नारदसंहिता । आनंद ३ कालदंड २ धम्र ३ धाता ४ चंद्र ५ ध्वांक्ष ६ ध्वज ७ श्रीवत्स ८ वज्र ९ मुद्र १० छत्र ११ मित्र १२ मानस १३ पद्म १४ लुंबक १५ उत्पात १६ मृत्यु १७ काण १८ सिद्धि १९ शुभ्र २० अमृत २१ मुसल २२ रोग २३ मातंग २४ राक्षस २५ चर २६ स्थिर २७ वर्धमान २८ ऐसे क्रमसे ये अठाईस योग कहैं ये योग अपने नामके अनुसार शुभ अशुभ फल देते हैं । ७ ।। ८॥ ९ ॥ रविवारे क्रमादेते दस्रभान्भृगभाद्विधौ ॥ सार्पाद्भौमे बुधे हस्तान्मैत्रभात्सुरमंत्रिणः ॥ १० ॥ वैश्वदेवे भृगुसुते वारुणाद्भास्करात्मजे । हस्तर्क्षे रविवारेऽजे चेदुभं दस्रभं कुजे ॥ ११ ॥ सौम्ये मित्रं सुराचार्य तिष्यं पौष्णं भृगोः सुते ॥ रोहिणी मंदवारे तु सिद्धियोगाह्वया अमी ॥ १२ ॥ यत्र स्यादिन्दुनक्षत्रं मानन्दादिगणस्ततः ॥ अष्टाविंशतियोगानां क्रमोयं प्रोच्यते बुधैः ॥ १३ ॥ इतिश्रीनारदीयसंहितायां सिद्धियोगाः॥ इनके देखने का यह क्रम है कि सूर्यवार के अश्विनी नक्षत्र हो तो आनंद योग होताहै भरणी हो तो कालदंड ऐसा क्रम जानलेना और सोमवारको मृगशिर नक्षत्रसे मंगलको आश्लेषासे बुधको हस्तसे बृहस्पतिको अनुराधासे शुक्रको उत्तराषाढासे शनि को शतभिषासे आनंदादिक योग जानने और हस्त नक्षत्र सूर्य वारमें ।