पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/13

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकाण्डम् VĄ, व्यावृत्तौ- अहं भुञ्जामि (?) त्वं तु किं करिष्यसि ॥ पूरणेऽप्याहुः । अस्ल्भास्वामे तु ते तत्त्वम् । अयं तु वै मूर्ख इति । द्वौ स्वार्थे ॥ नु नै स्विद्वितकें ॥ २२ ॥ को नु धावति । को न्वै राजा को न्वै मन्त्री । अधः स्क्दािसीदुपरिस्क्दिासीत्। क: स्विदेककी चरतीति प्रश्ने वितकोंऽस्त्येव। अहिनुकिं रज्जुर्तु किमियादौ किमनर्षकम्। किंतु वैजूमते कलरितेि। द्वौ स्वायें ॥ हरे अनादरे ॥ २३ ॥ हते भीष्मे हते द्रोणे किं हरे त्वं करिष्यसि ॥ अथ आात् प्रश्नाधिकारानन्तर्यप्रतिज्ञासमुच्चयेषु ॥ २४ ॥ प्रश्ने- अथ शतोऽसि भुवं भोकुम् । अथ धावसि पर्वते । विश्वकर्मा विमना आत् विहायाः । अधिकारे-- अथातो धर्मजिज्ञासा । अथ खानविधः । आत् क्रतून् वर्तयिष्यामः । आनन्तर्येः-स्नातोऽथ भुङ्क्ते । अथ शोढुंप्रवृत्तः । आदिरुद्द्यावापृथिवी अप्रथेताम् । अनन्तरं रोदसी प्रथित इत्यर्थः । इर्निरर्थकम्। प्रतिज्ञयाम्- गैडो भवानथेति वूमः। बाद गैडोऽसीत्यर्थः । युयेऽथ योधैः । आत् सोऽस्मि कश्यपः सोद्यमः । समुच्चये - भीमोऽथार्जुनः। दुर्योधनोऽथ राधेयः । अद्भिरादुपमन्युरात् । ऋतौ व्यवेयादथाऽनृतौ पर्वक्र्जमिति विकल्पः समुचय एव । अथो प्रकृत्यधिक्रियास्थापनान्वादेशेषु ।। २५ ॥ कृतौ - अथो यदुत्सृष्टमस्ति तद्दास्यति । अधिक्रियायाम्-- अथो परोक्षं कुर्यात् । समुच्चयेऽप्यधिक्रियागर्भत्वात् । अथो खल्वाहुः । अहुत्यर्थः । खापने- अथो वर्णानां संस्कारः । अन्वदेशे- अनुं वेदमध्यमय अबो एवं शिलामध्यापय । अथोकचतं नु कथमन्वादेश इति पक्षान्तरेऽपि सिद्धम् । (?) नदीषु खायादयो देक्खातेषु ।