पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/30

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

啸 श्रीगुरवे नमः ॥ द्वितीयमव्ययकाण्ड ॥ सत्ववृत्त्यव्ययम् ॥ १ ॥ प्रायशः सत्ववृत्ति स्वराद्यमव्ययमित्यधिक्रियते । सत्वं द्रक्ष्यः ( भेदमिति ' ) भेद्यमिति याक्त् । विशेष्यत्वं च जातिगुणक्रियाद्रव्ययदृच्छाशब्दसंबन्धत्वात् । ('शः ईषत् नमः दिवा हूहू अन्तः ।) अत एव सर्वविभक्तियो (गः ?)गे स्वारस्यम् । एहि जाये स्वः रोहावः । स्वः संजानीते । स्वः स्पृहयति । स्वः पतितः । छायेव यो स्वर्जलधेर्जलेषु । स्वर्वसतिः । रे! स्वस्तृणं मे त्वम् । स्वः सुखे। स्वस्षा भवन्तु कुरुराजसुतास्सभृत्याः ॥ प्रेत्यांत्रपरत्र च परलोके ॥ २ ॥ अभ्यो धनं प्रेत्यञ्च तस्य भुङ्क्ते । अमुत्र भक्तिा यतु तचिन्तय शुभाऽशुभम् । अमुत्र भवः = अामुनिकः । पारलिकः । स्वर्यातस्यह्मपुत्रस्य । (?) भूर्भुवः स्वर्महज्जनस्तपः सत्य(?)९:ान्, ॥ ३ ॥ भूर्लोकः । भुवोऽन्तरिक्षम् । ओं महत् - महल्लोकः । महदादितश्च कार्यमिति भ्रान्त्या प्रयोगः। ओं जनः । ओं तपः ।। ओीं सत्यम् | अन्तर्मध्ये ॥ ४ ॥ श्रुवोर्मध्ये प्राणमावेश्य सम्यक्रू। (१) अभ्यन्तरं मध्यमेव। अन्तर्यामी ॥ षर्वािसे ॥ ५ ॥ r Jुर्गाद् ।।' ( अन्ते जानोदधिध्वं पञ्चतेत सोमं भर्त्तेश्च नोदधिध्वम्.... 1. ( ) एर्व विहितस्य भागस्य सेगतिर्न दृश्यते ॥ 2, अस्व सैमनैि: कक्षम