पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/41

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Vëllais; याम-शद्र को जातु याजयेत्। निवये-को जातु युध्यतेऽर्जनेन । कदाचिदर्थे--न जातु कामः कमानामुपभोगेन शाम्यति ॥ कारणोपदेशेऽपि---अत एव स्वस्वो न जातु बहुभुक्॥ पुत् कुत्सायाम् ॥ १०२ ॥ पुत् कामः । पुद्भल; । पुगित्येके । (दिष्टया वर्धसे) मर्याः सीमबन्धे ॥ १०३ ॥ मर्या दीयते = मर्यादा ॥ 3ዘ• qRቀጻf«በ$x€ብ፣ ዘ ፻oኳ ዘ आरम्भे--अदिह भक्तस्य भोजनाय । हिंसायम्-अदिहारीन्पुस्न्दरः । हिनस्तीत्यर्थः । कुत्सायाम्-ऊर्यादहयति करिष्यसेि । (१) अादङ्क निन्दाविनाशयोः ॥ १०५॥ निन्दायाम्-मुङ्क्ष्वादश तृत: (१)। विनाशे-आदह क्षीरंदविभावाय। 赫鸣道时喻喻演川如乐山 कूं मूर्व । कीं (कीटप्राणि:) शीं (शाक्यायाम) अनत्र्यथस्य अव्यय(स्यः) त्वेन भक्नमव्ययीभावः । समां (स्यैवाः ) स्ययैवाव्ययम् । अभावः सूकराणां निःसूकरं क्र्तते । समृद्धर्भिक्षाणां सुभिक्षम्॥ व्यक्ताऽव्यक्तवर्णपदवाक्यानुकरणम् । पि पि प्रिये ! सु सु सुरां मु मु मुखासवं देहि । गवित्ययमाह । क्रोध प्रभो ! संहर संहरेतेि । अव्यतानुकरणम्-चीत् करोति याति च । चटखटिते चर्मणि च्छमिति (चौच्छलच्छणिते!) રોવર ઃખિતે ॥ STTBkSkLssSSSD DDiB S D DY S SDDS DBDD BDBDBDDS SD BEBDOBB LOTLOBOBS YD दिहले दिङ्ले जम्बूकवर्जित जगति बति किनिकधा ॥ 5