पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/57

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपसर्गकाण्डम् R प्रत्यक्बुध्यते। प्रयुपका; । प्रतियुध्यते । उत्साहे-होत्रे प्रतिगृणाति । होताएं ` शंसन्तं प्रोत्साहयतीत्यर्थः । निष्कये--प्रतियातयति । प्रतिमुञ्चति । प्रत्युपकारः । यते-प्रतिविधते। प्रतिकरोति। प्रतिज्ञायाम-प्रतिजनीते । संक्षेपे--मायाहरति । प्रत्याहारः। वैपरीत्ये-प्रत्यवतिष्ठते। प्रत्युपहरति । प्रत्यर्थयते । प्रत्यू हति । प्रत्यूहः । प्रतिबध्नाति । प्रतिकूलः । प्रतिलोमः ! भृशे---(प्रतिहरः । उपमङ्गलन् ?) प्रतिगताक्षमू-प्रत्यक्षम् । प्रतियाचते । दर्शन-प्रतिकाशते । प्रतीकाशः । सादृश्ये---प्रतिनिधि. । प्रतिकृतिः । भ्रंशे---प्रतिकीर्णमुखः । दिम्योगे-- प्रतीची। प्रत्यगू देश:काले व। व्यातौ-प्रतिकीर्ण पांसुभिः। संभावनायाम्प्रत्याययति । रुजि--- ( प्रतिज्ञया कृतस्य पिता प्रतिसीनः ?) लक्षणादौ कर्मप्रवचनीयः । लक्षणे-वृक्षं प्रति विद्योतते विद्युत् । इत्थंभूताख्याने--साधुश्चैत्रो मातरं प्रति । भागे-यदत्र मां प्रति स्यात् । वीप्सायाम् - वृक्षं वृक्षं प्रतिसिश्चति । अभिमन्युरर्जुनतः प्रतीति, प्रतिनिधौ । प्रतिदाने--माषानस्मै तिलेभ्यः प्रतियच्छति ॥ पर्युद्वाहे समन्तत्वे विवर्त वर्जने शुचि । निन्दाव्यवस्थान्यकारनर्मालिङ्गननिर्गमे R? क्रमभूषानिवसने क्षिपानिश्चयवेटने। सेवासंन्यासापवर्तशक्सिांत्यलाघवे ዘ R'ኣ ዘ परिज्ञाने विनिम विस्तारव्याप्त्यतिक्रमे । उद्वाहे-परिणयति । समन्तत्वे-परिपूर्णः । परिष्कृतः । परिश्रमयति। परेिकामयति। परिलायते । परिधि: । परिष्वकते। विवर्त-परिणमते । वर्जनेपरिहरति । परिक्र्जनम् । शोके-परिदेवनम्। निन्दायामू-परिचष्ट । परिवदति । व्यवस्थायाम्-परिभाषते । न्यकारे-परिभवति । नर्मणि-परिहसति । आलिङ्गने-परिष्वजते। परिरभते । परिगृहते। निगमे--परिवहति। परिवाहः । कमे-परेिपटति। परिपाटी । पयंति। पर्यायः । परीयते । भूषायाम्-परेिकरोत कन्याप्। निक्सने-परिधते।। क्षिपायास् - . . . “ ]. अन्धपातः । निश्चय, वेष्टन, सेवारूपेष्यर्थेबु उदाहरलानि छप्तानि ॥