पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/6

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ii

पाठकसैौलभ्यार्थं सूचितं वर्तते । यथाक्सरं पुटानामधस्तात् विवरणकमपि संनिवेशितम् । मात्रामात्नमपि कल्पना ग मया कृतेर्ति तु विभावयेत ।

 'निपताव्ययोपसर्गवृतिः' इंर्ति नामैव अतीव प्रकटं भवति यदल निपतिlभ5यथानांमुसिगणाध व्यास्वान विचते इति । अन्धेऽसिन काण्डलयं वर्तते । निपातकाण्डम्, अल्वयकाण्डन्, उपसर्गकाण्डम्, इति च यथाक्रर्भ कण्डानां नामधेयनि । प्रथमद्वितीये कण्डे सूतंतद्व्याकृतिरूपेण तृतींवकण्डं पंधतद्विवरणरूपेणच देदीप्यते । सर्वताऽपि अल्पाल्पा विश्रुतिः लैकिक वैदिकसाधारणानि उदाहरणानि च संगृहीतानि वरीवृतति । रीतिरियमपूर्वा सर्वसुलभा तलस्पर्शिनी चेति नाऽस्ति अत्र विचिकित्सा । ईर्षद्वैक्म्येण द्विशत निपातनां सर्धद्विशतमव्ययानां द्वविंशतिश्ध उपसर्गाणामत व्याकरि । प्रसवशात उपसर्गकusान्ते कश्चन गतवोऽपि प्रदर्शिताः । परंतु गत्यर्थं पृचम् विभागः न कल्पितः।

 वृतेश्च अस्याः प्रणेता “ तिलकः” इति “ निजकुलतिलकस्तिलकस्तिलकबर्ति निदर्शनैरेव ” इति अन्थर्दिवर्धनेन “ ईर्ति निपातेायियोर्पसर्गदृशै तिलककृताD DDDDDDD D DDD S E ErS DDS तथाहेि-“क्षीराधिप्रतिष्यिंत्रिमालया विदुषः' इति ग्रॅन्थारम्भपथे भेसमानेन D S S DBuuDDDDS DD uDiBDD भातमानेन गॅघेन चै भईः क्षीरस्वामी *कृतीशे लिंक अॅक्लाबो धनूवेति र्निश्च विज्ञायते इति । सेंदर्भे अस्मिन् एकः संशयोऽषि विमर्शकानां हृदि DDD SSDD Y DukSkkS DD DBYS EEZSS D ग्रन्थमिस्याऽपि अंशे अलिन् साधिक संपचते किल। इदमत समाधेयम् । शीत्त्वामििविरचिताममरसिंहकोशष्याल्यामक्लन्ब्य तिलकेनैव सबै प्रणीर्त भवेत् । कृतज्ञता च पूर्वोत्तरीत्व सूक्ति स्क्त् इति। इतोऽधिक विमर्शकर्दमे अक्तादत्तु संग्रहाभिलषिभिराभिः उपेक्षितः ।

 नॉर्मोलेनुशासंबंधणीचुं अर्ती सिंद्धः क्षीरंभौंतु ऍणीशे अँतु ब्दे अर्बतैतै र्तिं चरितज्ञानांमर्शियः । अंतः क्षीरस्वामिनः पुंरः तिकं; ऐर्लें