पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/19

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नौतिपाठम्। परोपकार । अस्ति छत्तरदेगे शैवालघोषी नाम पर्वतस्तत्समीप पलाशनगरमस्ति । तस्मिन पर्व्वतॆ स्ति कश्चिद्राक्षस प्रतिदिन नगरमागल्य सम्भखागत कञ्चन गर पर्वते नौखा भञ्चयति। एकदा म ग्रामवामिभिरुल , भो राक्षस । त्व यर्थच्छ मयुखपतितं मा भक्षय । वयं प्रतिदिन तुभ्यमेक नर दास्याम । न्ननङ्गोशत (१) तैषा वर्त्तनम ! तत् प्रभृति तत्रधा जना प्रतिदिन रटहक्रमेण (२) पुरुषमैकक राक्षसाय प्रयच्छुति । महार्नव काली गत् । पथेकदा कस्यचिद ब्राह्मणस्य वार (३) समायात । आर्सेत् तस्येक एव पुत्र । पुत्र ददाति चेत्। पिण्डलोपो भविष्थति । श्राद्ध्मान ददातिचे भार्यापुत्री जीविकार्जन न सस्भवति । पत्रीं दास्यति चेत् श्राश्रमभ्घशो (४) भवति । अतस्तेषां महृद् दुखकारण । श्रथ पधि गछता विक्रमादिल्येन श्रुतस्तेषामार्त्तनाद् । ब्राह्मणायाभयं दत्त्वा सरोवरे () Ageed to (i) House by house