पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/21

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घण्टाकर्गीपाख्यानम्। अस्ति श्रीपर्वतमधे ब्रह्मपुराख्य नगरम। तत्र शैल शिखरे घण्टाकणों नाम राक्षस प्रतिवसति इति जनप्रवाद (१) यूयते । एवदा घण्टामादाय पलायमान कवित् चीर व्याप्रेण व्यापादित । तत्पाणिपतिता (२) घण्टा वानरे ग्रामा । ते वानरा ता धरहाम अनुक्षण वादयति। ततो नगरजनै मनुष्य खादितो दृष्ट , प्रतिक्षण घण्रारावश्य यूयर्त। अनन्तर घण्टाकर्ण कुपितो मनुथ खुादति घण्टाच्च वाढयति इल्युज्ञा जना सवे नगरातू पलायिता । तत करालया नाम वृहया विमृश्श (३) अनवसरोय घण्ठावाटू (४) तत् कि मर्कटा घण्ट्रां वादयति हैं इति खय विज्ञाय राजा () FIGYErg —5, Fgfs į Rum Our current report (२) तपाणिपतित-श्व चौरव पाणिभ्या छूगयां प्रतिता धष्टा, चौर tratity i Fallen from his hand (३) विश्य-विविध सम्यक चिनचिला ६ वर्ष | Tilinking, con siderIng (४) अलवसर-नाप्ति अवसर अवकाश कालाकालविचार गविन स अजक्सर । घणावाद-घण्ट्राश्। अतएव घटाकय मनुष्य खादति परां च वा”यति इति जागप्रवान्’ अन्वया श्रमूत्रक्ष इति भाव || The bel॥ rur irregularly