पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/23

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोभ-झलम् । एकद्रा कश्चित् छहो व्याघ्र स्नात कुशहस्त सरस्तैरै बूर्त -भो भो पाथा इद सुवर्ण कइण एञ्चताम। ततो लोभाक्कप्टेन केनचित् पाथेन आलोचित-भाग्थेनेतत् सम्भवति। किन्तु अस्मिन आत्म सन्दे (१) ग्रवति न विधेया। तबिरुपयामि तावत् प्रकाश बूर्त-कुत्र तव कइणम ? व्याघ्नो हस्तः प्रायै दर्शयति । पात्योऽवदत्-कथ मागात्मके (२) त्वयेि विश्वास ? व्याघ्र सवाच-गुणु रे पान्थ ' प्राीव यौवनदशायाम अहम अतिदुर्वृत्त श्रास्म । अनेक गो मानुषाणां वधान्मम पुत्रा मृतां दारास। वश होनवाहम। तत केनचित् धार्सिकेनाहम उपदिष्ट , "टानधर्मादिकम् आचरतु भवान् । तदुपर्दशात् इदानौम अह स्नान शैल (३) दाता इह्रो गलितनख-दत्त न कथ विखास भूमि (४)। मम च एतावान् लोभ-विरहो (५) येन सहस्तगतमपि सुवर्ण-कइर्ण यर्मी (t) Doubt {} Langerous fierce, mischievous () Accustomed to tutthung un $2Cred Wäter (s) A person worthy of eonfidence (4) Abstention from greed of temptatiof