पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/24

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t नैतियाठम । कर्सेचित् दातुम् इच्छामि । तयायि व्याम्रो मानुष खादतोति लोकापवादो (१) दुर्नेिवार (२) । मया च धर्मशाखाणि अशैतानि । शृण प्राणा यथात्मनोऽभैीष्टा भूतानामपि ते तया । आत्मौपम्येन भूतानां दया कुर्वन्ति साधव ॥ त्वञ्चातीव दुर्गत, तॆन तत् तुभ्य दातु सयत्वाऽहम् । तथाचोक्तम् दरिद्वान् भर कॉन्तेय मा प्रयच्छेखरे (१) धनम। व्याधितस्थौषध पथ्य (४) मैौरुजस्व (५) किौषधे ॥ तदत्र सरमि स्राल्वा सुवर्ण कडूणमिद ग्टहाण । तती यावंदसौ तद्दच मौतो (६) लोभातू सर ख्रातु प्रविशति, तावदेव महापद्द निमग्न प्रलायितुम् अक्षम । त पड़े पतित दृष्ट्रा व्यात्रोऽवदत्-अहह । महापद्ध पतितोऽसि । अतस्वामहम् उल्यापयामि । इत्युक्ज्ञा शने r () Public blame (R) Difficult to be stopped or Contradicted () To the rich (4) Proper beneficial () (Of one who 1s wel un health (à Confideat In his words