पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/27

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतियाठम्। एतत् श्रुखा स व्याघ्रोऽचिन्तयत्-यावदनेन मुनिना जैीवितव्यम्, तावदिद मम स्वरूपाख्यानम (१) अर्कीर्त्तिकरं(२) न पलायिथतॆ। इति समालोच्य स मुनि हन्तु समुद्यत । मुनिस्तस्य चिकौर्षित (३) ज्ञात्वा 'पुनर्मुषिकी भव” इत्सुका त मूषिक एव कृतवान। नैौति -र्नीच श्लाघ्यपद् प्राप्य खामिन हृन्तुमिच्छति । () Tale of Iny naturai condition (r) Disgraceful (b) Intention