पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/28

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मण-भुजङ्गमयो अस्ति कमिश्विटु अधिष्ठाने हरिदत्तो नाम ब्राह्मण ! तस्य न कृषि कुर्वत सदेव निपफल कालोतिवर्तते। अथ एकस्मिन दिवसे स ब्राह्मची घर्मात्र्त खनेित्रमध्ये वृक्षछायाया (१) प्रसुत । अनतिदूर वहमौकोपरि (२) प्रसारितफन (१) भौषण भुजङ्गम इट्टा अझै चिन्तयामाप्त 'नूनम एषा क्षेत्रदेवता (४) कदाचिद अपि न पूजिता, तेन इद में छषिकर्मी विफलीभवति। तद् अहम प्रस्या पूजाम अद्य करिष्यामि । ब्रूत्यवधायै कुतो षि क्षीर याचिल्वा शरावे निक्षिाथ वक्ष्मीकान्तिकम लपगम्य सवाच "भो क्षेत्रपाल मया एतावन्त काल न ज्ञात यत् खम अत्र वससि । तैन पूजा न झता । तत् सामग्रत क्षमख' { एवम उह्वा दुग्ध निवैद्य ग्ऱृद्दाभिमुष्व प्रायात्' श्रथ प्रातर् यावद् वागत्य पश्यति तावत् दीनारम् (५) एकं शरवे दृष्टुवान । एवञ्च प्रतिदिनम एक्षकी समागत्य तस्मै क्षौरं ददाति एकैकञ्च द्वै तार श्टह्राति । अथैकस्मिन दिवसे दखमौके क्षीरनयनाय पुल नियुज्य ब्राह्मणो ग्राम जग्माम । पुत्रो ऽपि और तत्र नैत्वा सस्याप्य च टच्ह भ्रमायात । दिनान्तरॆ तत्र गत्वा स दैौनारम एक (). Under the shadow of a tree SD S DD uu DDD DDDD DDDDDS DBB S0 LLLL accumulation of soil made by white ants. An anthill (3) With its hood expanded (e) Dety of the field (). A gold for