पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/30

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ) साधुलक्षणम् । माढवत् परद्वारेंपु परद्रव्येषु लोट्रवत्। प्रात्मवत् सर्व्वभूतॆषु य षश्यति स पण्डित ॥ नाप्राप्यमभिवाञ्छति नष्ट नेच्छुनि शोचितुम् । प्रापत्खपि न मुच्चन्ति (१) नरा पण्ड़ितबुद्धय ॥ अय निज परो वैति गणना लघुचेतसाम। उदारचरितानान्तु (२) वसुधैव कुटुम्बकम् (३) ] निर्गुणध्वपि सत्त्वषु दद्याँ कुर्व्वन्ति साधव । नहि सइरति (४) ज्योत्स्ना चन्द्रञ्चण्डालवेशमनि (५) | दान दष्ट्रिस्य प्रभो श्व गति यूंना तपो {६) ज्ञानवताच्च मीन । इच्छुानिचुतिच्च (७) सुखोचिताना दया च भूतॆषु दिव (८) नयन्ति ॥ Åre mot perplexed Of the nob hearted Relations Deprives of her light At the house of a cruelo mean murded person Penance austerity Self control abstention fron desires Heaven