पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/31

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वंस-कृष्मींपाख्यानम् । अस्ति मगधदेशे फुल्लोत्पलाभिधान (१। सग् । तत्र चिरात सङ्कट विकट नामानौं इसी निवसत । तयोमित्र कम्बुग्रीवनामा कून्मेश्व प्रतिवसति। अथेकटा धोवगैरागव्य(२) तब्रौतम-"यदन्त्र अस्माभिं प्रद्य सषित्वा (३) प्राप्त मत्स्यकूर्मादी व्यापादयितव्या ।।' तदाकण्र्य कूर्म हर्सी आह-- 'सुट्टर्दी शुतोष्य धौवरालाप ? अधुना किमया कर्तव्यसू?" हर्रो आइतु -'ज्ञायता पुनस्तावत् पश्चात् यदुचित तत् कर्त्तव्यम।” कूर्मौ ब्रूर्ते--*मेवम । यत दृष्टव्यतिकरोऽहमब (४) तत् यथाश्चम अन्य हुद प्राप्रीमि तदद्य विधीयताम।' हहौं अहितु -'जलाशयान्तरे प्रातें तव कुशलम। सले U - rem-ri Hi did S DDDDDDuLSDDD DD DDD SDDDDL DDDD DDD फ्रीफ, फेनौत्पलमि श्रमधीनं नाम प्रस्य तत । (r) Fishermcm (a) Stay ng (४) इटश्थतिकर -दृष्ट अवलोकित यतिकर व्यसन देन स । I see that danger is imminent