पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/32

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 नैतियाठम। गच्छतस्ते को विधि” (?) । कूर्मौ ब्रूते-“यश्चाज्ञं भवद्भ्या सद्द आकाशवत्र्मना यामि स उपायो विधोयताम्।' हसौं बूत -"क्ष्थ उपाय सश्र्वात ' क्छपो विष्ट्रति-'युवाभ्या चञ्चुधृत काष्ठखण्डम एक मया मुखेन अवलम्बितव्यम ।। अतो भवतेो पन्नबलेन मयापि सुखेन गन्तव्यम्।" इप्ती बूत -'सभववेध उपाय । अवाभ्याँ नौयमान बाँ दृष्ट्रा लोकै किञ्चित् वक्तश्यमेव । तदाकर्ख यदि त्वम उत्तर ददाति तदा तव मरण भविष्थति ! तत् सर्वथा अद्वेव स्यीयताम् ।' कूर्मों वदति-'तत् किमहम् अन्न ' न किमपि भया वक्तश्यम।" तत एवम् अनुष्ठितै सति आकार्श र्नयम, न त कूर्म्म्र् अप्रालोक्य मर्त्रे गोरक्षका (२) यश्चात् धावलि वदन्ति च--'अही महदावर्थम। पक्षिभ्या कूर्म समुद्महे ।” तीव्र कश्चिदाह--'यद्यय कूर्ची पतति, तद्रा श्रत व पत्रा खादितव्य ' कीर्घि निगदति (३) 'गृद्ध नेतव्य ” कवित् वदति-'सरस समीपै दावा भक्षितव्य ।” तत्परुषवचनम (४) प्राकखं स कूं क्रोध क्तृितपूर्व SS ui YYDD S E S S D DDD DS DD uDBD DBBB as How to get out overtlie land (*) Οowherds . (s) Speaks (e) Harsh and Cruel Words