पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/34

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कपटाकपट-मित्रता अस्ति मगधदेशे चम्यकवर्षीं नमारखानी (१)। तस्यां चिरान्माहता स्वहैन मृगकाको निवसत स च मृग खेचकृया भाग्यन हृष्टपुष्टाहू (२) केनचिन श्रृगालेगावलोकित । DBDDD DDD D DDD S DBBD DDD DDD इक्वालीय मृगसमीपमुपगम्य कपटवचनेन (8) तेन सह मैचों दधार ! अध तौ सम्भ्यासमग्ने मृमस्थ्य वासभूमि गती। तौ दृद्दा काकोऽवदत् सखे कोऽय हितैश्च ? मृगो ब्रूते 'अय शृगाल आवयोर्मित्रतामिच्छन आगत ' काको बूर्त "अकलादागन्तुना मह मैत्री न युक्ता"। भ्रत काक-श्रृंगालियोर्महान् वितर्की (५) अभवत्। ततो मध्यस्थेन ग्रीण इयीर्विवाद मैीमासित । एव गच्छति काले कदाचि शृंगाली निभृत मृगमुवाच, ‘सखे । अस्मिन् वनैकदेशे शस्वपूर्ण नेत्रमस्ति। तदह लां नोवा दर्शयामि’। तथा छतें सृग ग्रल्थह तल गला शस्य भक्षयति । अष्ठ क्षेत्रपतिना क्षेत्र दृष्टा पाशो(६) योजित । - - - - • ** - ***-- *r- * -r- (i) Dense forest (r1 Strong and stout (i) Dehcious, delicate (a) Deceitful words () suscussion (4) A snare