पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/35

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नौतियाठम। tᏭ तत पुनरागतो मृग पाशैर्वदो वभूव। अय जम्बुकखत्रागत्य विलोका च मनसि चिन्तयामास 'दृढ़स्तावदय वन्ध' । मृगस्त दृश्ा उलासितो (१) ब्रूने 'सखे कृिधि मम वन्धनम। सल्वर aायख माम । श्रृंगालेनीत 'सखे एर्त पाशा स्नायुनिर्मिता । तदय भट्टारक्वारे(२) कथमैतान दर्न सृशामि १ ग्रात्रेव प्राशान छैहयामि ।' अथ काक प्रदोषकाले मृगमनगत विलीक्व इतस्ततोचिथन तथाविध दृष्ट्रोवाच "सखे । किर्मतत्' मृणीोतम“अवधीरित (३) सुहृद्दाकाख फलर्मतत्' । कार्कनोक्न "सखे ! गतस्य शोचना नाप्ति । अधुना त्वयाक्षान मृतवत् सन्दर्श पादान स्तब्धीकृत्य (४) स्यातव्यम। यदाह शन्द करोमि तदा ल वल्याय पलायिश्य' | सृगस्तथैव स्थित । तत ज्ञेत्रपति तथाविध मृग दृश्ट्रा त सृत स्थिरीक़त्य(५) वन्धनात् मोचयामास। तत काकगव्ठ श्रुखा मृग पलायित । तमुद्दिश्ड्स क्षेत्रपतिना चिमेन लगुडेन धूर्त यूगाल व्यापादित | नौति -'भक्ष्यभक्षकयो प्रीतिर्विपते कारण मतम।।" L LLLLL SS SS SS SSL LLTL S LL SSSSSSMLSSLL SLSL AA Sqq qqq ASALHSS (x} Hghly digited esultant (ຊ) Sunday (i) Neglected Of one who neglected the advice of a fremd (8) Stilling the legs (...) Considering, adjudging mynachubus.pinity