पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/36

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईश्वरे निर्भरता अस्ति उत्तरदेगे नदीवईन नाम नगर। तब राजशेखरो नाम राजा राश्र्व पालियति सा । स दैव-द्विज परायणोतीव(१) धार्शिक ! एकदा तस्य दायादा (२) सर्वे समागत्य तैन सज्ञ विग्टन्नु राज्य एक्कीत्वा सपत्नीक त नगरात् ताडयामासु । तत स राजा पत्रया पुत्रेण च मङ्ग देशान्तरै पर्यटन्कस्यचित्रगर स्थोपवन गत । तत सूर्योध्यस्त गति । स पब्रिया पुढेण समन्विती वटवृक्षमूलै गलोपविष्ट्र | तस्मिन वृक्षे पत्र पक्षिण अासन, तॆ परस्मर वदन्ति स्म । तत् एकेनोक्त । अस्मिन् नगरै राजा मृत, तस्य सन्ततिर्नास्ति, को वा राजा भविष्यति। द्वितीयेनोक्तः, अत्र द्वक्षमूले यस्तिष्ठति, तस्य राज्य भविष्यति । अन्यैस्त। तथातु, राज्ञापि पक्षिणा तद्दाक्चमशृणोत् । तत सूर्योदयो जात, सर्व्येऽपि जना स्वस्त्र कर्क्षाणि कर्त्त प्रवृत्ता । राजापि प्रात छाया(३) छत्वा यावद्वाजमार्गाभिमुखं (४) निर्गत, तावद्द्राजीत्यक्तिनिमित्त(५) मन्निभिर्मुक्ता धृतमाला(१) करिषौ (i) Devoted to gods and Brahmins ) Kinsmen-near or remote () Moining duties and players (g) Towards the public Ioad (y) For the selection of a king () Haidung alost a galand