पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/37

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतिपाठम। a राजान विलोक तस्य कण्ठे माला निधाय, पृष्ठमागीय राजभवन निनाय । तत सर्वेर्मेलिभिर्मिलित्वा अभिषेक विधाय राञ्जशेखरो राज्ये स्थापित । एकदा सब्व प्रतिद्दन्दिनो तृया सधिबद्दा राजशेखरमुन्मूलयितुमाजग्सु (१)। अथ देव्या भगितम। 'भो नाथ ! भवता कद्य तूणीं स्थीयते ? शत्रुभि नगरी वेष्टिता। प्रभाते नगरमम्मानपि से ग्रहीथति।” राज्ञोतम, ‘भी मुग्ध । कि प्रयबेन हैं यदा दैवमनुकूल भवति, तदा सर्व्वकायै स्त्रयमेव भवेत् । यष्टा प्रतिकूल दैव, तदा सर्ल खयमेव नलति। वृक्षमूलाश्रितस्य येन में राज्य दत्त, तस्यैव चिन्ता पतिता। अतस्तेनैव प्रतीकारी (२) विधैय ° । अथ स भगवति विश्वास निधाय राज्यरलगाय महायुद्ध चकार। शत्रवस्ते सत्रे पराजिता वभूवु , राजशेखरोपि निष्कण्टक राज्यमकरोत्| नैति-ईश्वुर सर्वभूताना प्तद्रा कल्याण-कारक । () Caine to Qust Overthrow (*) Renedy