पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/38

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

() (ጻ) (R) (8) () () () ससग । सहिरैव सहासैोत सद्धि कुर्वत सङ्गति । सद्विर्विवाद मैलीच नासद्धि किञ्चिदाचरेत् ॥ ईीयते (१) हि मतिस्तात 1 होने सह समागमात्। समैच समतामेति विशिष्टेव (२) विशिष्टताम॥ कौटोऽपि सुमन (३) स्रुङ्गादारोहति सतां शिर । अश्मापि (४) याति दैवल्य महड्नेि सुप्रतिष्ठित । काच वाञ्चनससर्गाइको मारकोर्चुते (५) । तथा ससब्रिधानेन मूखी याति प्रवीणता (६) । सदा सन्तोऽभिमन्तव्या यद्यप्युपदिशन्ति न । या हेिं खेरकथा(७)स्तेषामुपदेगा भवति ता ॥ दुर्जनेन सम वैर प्रतिचापि न कारवेत्। उष्णो दहति चाङ्गार शैीत कृष्णायते कर ॥ lJeteriorates With thic wlse and Lucible Flowers Stole Lustre of emerald Wisdom Free talk, table talk