पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/40

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदारता । आसैदुञ्जयिन्धा सकलगुगोपैत विक्रमादित्यो नाम राजा । स सर्वसम्प्रदा समृद्द एकटा खमनप्ति अचिन्तयत् । अहो ! प्रस्रारोऽय ससार कदा कस्य किं भविष्यतीति न ज्ञायते। अत उपाजित वित्त ट्रानभोगैर्लिना (१) सफल न भवति। अतो वित्तस्य सत्यातेदानर्मक (२) फलम। अन्धथा नाशमेव प्राप्रीति । दृल्येंव विचार्य स्त्रंखष्ट्रचिण (३) यज्ञ कतु उपक्रान्तवान (8)। तत शिलिभिरतिमनोहर मण्डपी निर्मित । सब्वाँणि यज्ञद्रव्याणि आइतानि । अस्मिन्नवसरे, समुद्द्राह्वानाय कश्चित् ब्राह्मण्यः समुद्रतीरॆ प्रेषित । सोऽपि समुद्रतौ गत्वा गन्धपुष्याद्युपचार विधायान्नवौत्, "भो समुद्र ! विक्रमादित्यो राजा यज्ञ करोति, तैनादिष्टस्वा नेतुमाह समागत' इति। जलमध्ये पुष्पाञ्जलि (५) दत्त्वा क्षण स्थित । कोपि तस्य प्रयुक्तर न दी। तदा उजयिनों यावत् प्रत्या गच्छति, तावद्देर्दौष्यमानशरोग् () समुद्रो ब्राह्मणवेशेन {७) (). Without don'tion or enjoyment (*) Gift to a really deser Ing person (s) à Sacrifice at which all that a man possesses has to bc presented to Brahmans (s) Began (1) Presenting an oilering of flowers (). With his person in a blaze of effulgence (a) In the guise of a Brahmi