पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/43

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चयाणा धूर्तानाम् कस्मिश्चिदधिष्ठानि मित्रशम्र्मा नाम ब्राह्मण प्रतिवसति स्म। स कदाचित् माघमासे पशुप्रार्थनाय ग्रामान्तर गत । तब तैन कश्विद् यजमानो याचित 'भो यजमान आगामिन्याम अमावस्याया यक्यामि (१) यज्ञ, तदु देहि में पशुम एकम"। अथ तॆन तस्मै शास्त्रोक्तं पौवग्तलु (२) पशु प्रदत्त । सो ऽपि त समर्थम इतश्चेतश्च गच्छन्तम अवलोक्च खन्धे कृत्वा सत्वर स्त्रपुराभिमुख (३) प्रतथे | अद्य तस्य गच्छतो माग चयो धूर्ता भयुखा बभूबु । तैश्च तादृश स्थूलतनु एणु स्कन्धम आरुढम अवलोक्यं मिथो भिहितम 'अहो प्रस्य पशोर्मक्षणाट्ट अद्यतन हिमपात व्यर्थता नैष्याम । तद्देन वयित्वा पशुम भ्रादायशैतत्राण (४)कुर्म ” ।। अथ तैषाम एकतमो वैशपरिवर्त्तन विधाय सम्मुखो भूत्वा तम छ्वाच "भी भी किम एव्र ज्ञानविरुद्ध झास्षकाय्यम अनुष्ठीयतेयद एष सारमैय (५) अपविल स्कन्धारुढ़ो नीयते" । ۔ ۔۔۔۔ ۔۔۔ ــــــــــــــــــــــــــــــــــــل۔ () y gyffR IT sffr | Shall perform a sacrific. (R) fleshy and well developed (*) fo wards his mwy City (५) शीतवाणि शीतात श्रह्मक्षणम् || Relef fी0m cold ५) सूरमा झुक्क गै गम्ा अपत्ह्य पुलान् लाग्नेय कुछुर । Dog