पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/44

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R नौतिपाठम। ततच्च र्तन कोपाभिभूर्तन अभिहितम 'अही किम् अन्धो भवान् यत् पशु स्रारमेय प्रतिपादयति” (५)। सोऽव्रवीत् “ब्रह्मन कोपस्वया न कार्थ : यर्थच्छ गम्यताम"। अद्ययावत् किंचिद् प्रधान्तर (२) गच्छति, तावटू हिर्तीयो धूर्त सम्मुख समुपैय तम इवाच भी ब्रह्मन कट कथ्म। यद्यपि बल्लभोऽय ते सारमेय तथापि स्कन्धम श्रारीययितु न युज्यतै' । अथाम्री सूकोपम दृदम आइ'भो किम अन्धो भवान यत्पशु सारर्मय वदति' । सोऽब्रवीत् 'भगवन मा कोप कुरु । अज्ञानात् मया अभिहितम। खमात्मरुचित (३) समाचर'। अथ यावत् स्तोक (४) वर्मान्तर गच्छति, तावत् ढतौगो न्यवेशधारौ (५) धूर्त्त सग्मुश्च समुपैल तमुवाचं, 'भो अयुक्त मेतत् यत्त्व सारमेय स्कन्धाधिरूढ नयसि । तत् लक्ष्यता मैषों यावदन्य कथिन्न पद्धति' । अथासी बहूं विमृश त पशु सारर्मयर्मव मन्यमानो, भयाद् भूमौ प्रक्षिप्य, खण्ठहमुद्दिश्य पलायित । ततस्ते लयी मिलिला त पशुमादाय सावाद অলিম্বিৰ । नीति-वञ्चकेभ्यो मनस्ताप साधूनामपि जायतं । (१) तिपादयति प्रतिपन्न क्री।ि ft08 (R) A furthcr short dista inre (*) lo as you please ( ) I 14), sana) } In a diferent gase