पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/45

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यधु-माजरियो.। अस्ति भागैरथी-तैर ग्य्श्नकूट नान्त्रि पर्बर्त महान पर्कटी वृक्ष । तस्य कोटरे दैव दुर्विपाकात् गलित नख नयन (१) जरद्गवो नाम ग्टध्र प्रतिवसति। अथ। कृपया तजीवनाय(२) तदद्भुक्षवासिन पक्षिण खाद्दारात् किञ्चित् किञ्चित् उद्वृत्य दट्रति। तेनासौं जीवति शावक रक्षा च करोति। अथ कदाचित् दौर्घकर्ण नामा माऊर्जार पक्षिशवकान् भन्नयित तत्र आगत । तमायान्त दृद्दा पचि शावकै भयात्ते कोलाहल छत । तत् श्रुखा जरठूगर्वन उप्ताम्कोऽयमायाति ! दीर्घकर्षों ग्भ्रम् अवलोक सभयम आह-हा हतोऽस्मि। अधुना प्रतिसविधानेन पलायनमपि न संभवति । भवतु विखास तावत् उत्पाद्य अस्य समीपम उपगच्छामि। इल्या लोच्य उपसृत्य अन्नवौत्-अायै ! त्वामभिवन्द । मृश्न अब्रवीत्-कस्त्रम् ? सोऽवदत्त-मार्जारोऽहम । ण्टर्ध्नो ब्रूते-दूरम श्रपसर, नो चेत् हन्तव्योऽसि मया । मार्जारोऽवदत्-श्रूयता तावत् मम वचनम । ततो यद्यहं वश्य तदा हृन्य । (). One whose nails and eyes have decayed () For his maintenance, For the support of his life