पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/46

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

r = ằfầul3H ! गृध्रो ब्रूते-ब्रूहि किमर्थम आगतोऽसि । सोऽवदत्-अहमत्र गङ्गातीरे निलस्नायी (१) निरामिषागों (२) तिष्ठामि। यूद्ध धर्म ज्ञान रता (३) विश्वासभूमय (४) इति पक्षिण मुळे सर्वदा ममाग्रे प्रस्तुवति । श्रत भवन धर्भ श्रोतुम इहागत । भवन्तश्व एतट्टशा धर्मज्ञा यत् माम् अतिथि इन्तुमुद्यता ।' ण्टहस्य-धर्यश्चेष – अरावप्युचित कार्थ्येम श्रातिथ्य ग्र्हमागतॆ। छेतु पार्श्वगताच्छाया नोपसश्रति (५) द्रुम ॥ यदि श्रब्र नास्ति तदा सुप्रैतैन (६) वचस्रापि तावत् अतिथि पूज्य । तथा चीतम अतिथिर्णस्य भग्नाशो (७) गण्हाति प्रतिनिवर्त्ततॆ । स तचे दुश्रुत दत्वा युखमादाय गच्छति । 夺两百一 ठत्तमस्यापि वर्णस्य नीचोऽपि ग्रटहमागत । पूजनीयो यथायोग्य सर्व्वद्देवमयोऽतिथि ॥ () Mak Ing daly ablutions (R) A vegetarian (i) Devoted to piety and learning (3) A repository of trust and confidence () Wittdraws, watholds (e) With eminently pleasing words (e) Disappointed