पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/47

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेतिपाठम। እታ ग्रोवदत-मार्जारा हिमास रुचय (१) { पक्षिशावकाश्व अत्न निक्सति। तैनैव ब्रवैमि । तत बुखा मार्जारा भूमि सृद्दा कयौँ सृगति। बूर्त च-का-मया धर्क्षशास्त्र श्रुत्वा वैौत रागॆण दुष्करं ब्रत चान्द्रायणम अध्यवस्तिम। एव विश्खास्य म माजार तरु कोटरै स्थित । ततो दिनेषु गच्छत्रसु स पक्षिशावकान ग्राक्षस्य कोठरमार्नौप्य प्रत्यह खादति।। येषाम अपल्यानि खादितानि नै शोकार्त्त विलपटुभि (२५ इतस्तती जिज्ञासा समारधा। तत् परिज्ञाय मार्जार कोटरात् नि सृत्य वह्नि पलायित । पश्चात् पक्षिभि इतस्ततो निरुपयटुभि तत्न तरु कोटर (३) शावकास्थ्योनि प्रातानि। अनन्तरम। अनेनेव जरद्गवेन अस्माक। शावका स्वादिता इति सर्व पत्रिभि निधित्व स रय्थ्रो व्यापादित । नैति-अज्ञातकुलशैलस्य (४) वासो देयो न कस्यचित्। (t) Fond offlesh (*) Lamenting grefstTicken (). In the hollow of the tree (8) A stranger One whose lineage and character Bre not known