पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/48

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदा विद्दश्वच नृपत्वज्र नैव तुत्य कदाचन । खदेगे पूज्यते राजा विद्वान सब्वैत्र पूज्यते॥१ कोऽतिभार समर्थाना कि दूर व्यवसायिन (१)। को विदेश सविद्यानाँ क पर प्रियवादिनाम १ २ ।। विद्या ट्रदाति विनय विनयाद याति यावताम (२)। पात्त्रत्वाद् धनमाप्नोति धनाद्धर्न तत मूखम ॥३॥ झातिभि वैराटगते नैव चौरेणापि न नौयते। न दानेन क्षय याति विदारत्व महाधनम ॥४|| अनेक सशयोच्छेदि (३) परोक्षार्थस्य (४) दर्शक। स्रब्वैस्य लोचन शगस्त्र यस्य नास्यन्ध एव स ॥५॥ सङ्गमयति (५) विद्यैव नैीचगापि नर स्ररित् (६) । समुद्रमिव दुर्वर्षं नृप भाग्यमत परम ॥ ६ ।। स जोवति गुणा यस्य धन्मो यस्य स जीवति । गुणधर्मविईौनी यी निष्फल तस्य जीवनम ॥ ७ ।। (t) Persevering industrious engaged in business () Competence (R) A thing that clears up many doubts (8). Of an invisible object Unites (e) A river