पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/50

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R नौतियाठम। मन्यत् सर । नूनं प्रभातसमये तै मत्स्यजीविनोऽत्र समागत्य मह्यसक्षय (१) करिथति, एतन्मम मनसि वर्त्तते। तत्रयुक्त (२) साग्रत क्षणमपि अत्रावस्त्रातुम” । एतदाकर्णं प्रत्युत्पक्वमति प्राइ 'भो मल्यम अभिहित भवता । ममापि अभीष्ट(३)मेतत्। तदन्यत्र गम्यताम' 1 पथ तत् समाकर्ख उचेर्बिइस्य यज्ञविश्र प्राइ “हुझे न सम्यक् मन्त्रित (४) भवङ्गाम। कि तैषा वाड्माब्रेण (५) पिढपैतामहिक(६)मेतत। सरस्त्यक् युज्यते । यदि आयु क्षयोऽस्ति तदा श्रन्यत्र गतानामपि मृत्युर्भविष्यति । तदिह न यास्यामि । भवद्भान्तु यद्ोचतॆ तत् क्रियताम” । एव तस्य त निश्चय (७) ज्ञात्वा अनागतविधाता ग्रस्रुत्पवमतिष निट्रान्ती (८) सह परिजनेन। अथ प्रभाते तैर्मक्यूजीविभिं जालैस्त जलाशयमालोद्य यज्ञविष्येण सह तत् सरी निर्मल्यता नीतम् । नीति ---अनागत य कुश्ते स शोभते। () Extermination (R) Advisable (a) Desire, intention () Judged, constdered (y) Simply on ther words : Inhabited by forefathers Ancestral (a) Resolve Determitiation (, Went out