पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/51

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

弧帝吓 ग्रासैौकथुराया गूढधनो नाम वेश । स च कलावाणिज्यादिभि (१) बहुलीकृतवित (२) परमक्पणी बभूव। एकदा दुर्भिन्ने प्रत्यासन्ने (३) सञ्चातभयो (४) अनुचिन्तितवान, यटस्मिन दुर्भिन्ने मम वित्तानि पुत्रकलद्वाटिभि खाटितथानि मया धनशोकेन मर्त्तव्य, तव भद्रम । यत एकाकी पुरुष योमान (५) धन तस्य पर सुहृत्। अन्ये चासुहृद संवें धनमूत कुटुम्बकम (६) ॥ तत् परालच्ह्यो (७) स्थानै वित्तानि रक्षामोति परामृश्य तथा छतवान् । SS SDDD YeDDDSDDD DDDD DDD SS S S LLLLLLLlLLLLLLL arts and industries (). One whose wc th has hecn chormously multiplied Near imminent (*) エR羽ーエ a 弓Tng cm 研W帝 Asiald lertiled SS DB DDDDS SSLLLLLLSLLLLS S kB DDD SDDDDBDDDD लचौवन्सों भवति, परभाग्येन ཡelཏུ་རྒྱུ་ལ། ། च कस्यचिदृपि धन ।। ॐाप्तं ब्रूल्यथ } (८) कृटम्बक्ष-कुटुम्वस्थ माव | भाब कन् । Relationship (8) Secret to others