पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/52

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 नौतिपाठम्। ततो दुर्भिन्ने चापतितै परीवारान् सर्वान् अत्रेन विना स्त्रियमाणानि (१) पश्यव्रपि कस्मेन्दित् किमपि न ददौ । अतस्तस्य पुत्रकलत्रादय सव्वऽपि विनात्रेनैव सृता । स्वयञ्च प्राणमनावशेष एवामृष्टवानं (२) । यत्र पुवकलत्रेभ्यो दत्त वित्त मयार्जितम। तब्रिजप्राणरक्षार्थ कथ भोन्ये निराकुल (३) ॥ तत स्वयाणुरक्षायामपि स वित्त न विनियुड्क्ने। उप बासेन दिनानि यापयन्त तमतिदुब्वेल दृद्दा तन्नगरवासिन कारुणिका पुरुषा कैपि प्रोलू, है कृपण। कि कविशसि। तॆन धनेन यस्मिन्न विद्यमानैऽपि निजप्राणानि न रक्षसि ? गूढ़धन उवाच, अये नगरवामिन पुरुषा । मया प्राण थयेयि। धनव्ययो न स्वौक्रियते । ते ऊतु, तर्डि राज्ञा दौरण वा ग्य्हीतव्य वयि विपत्र तव धनम। गूटधन उवाच: तदन्यस्यैव बुद्धिहीनस धनमन्ये एलन्ति । मया स्त्रकीय धन गले विद्वा मर्त्तव्यमित्यभिधाय धनपोट्टलक (४) ग्रटज्ञैत्वा स गङ्गातीरे मर्त्तं जगाम । तत्र च नाविक धीवरमुपसप्र्याह, भा. भ्रातर्नाविक ' प्राणास्यतकामैिनापि (५) मया () 'slaying to death (v) Thought wi bin himsel (t) (alt), placeful (e) Purse of money ball of Cons (y) Desrous of giving up aly life